You are currently viewing श्री गणेश अष्टोत्तर नामावली – Ganesh Ji Ke 108 Naam

श्री गणेश अष्टोत्तर नामावली – Ganesh Ji Ke 108 Naam

॥ श्रीगणेशाष्टोत्तरशतनामावली ॥

गजानन – ॐ गजाननाय नमः
गणाध्यक्ष – ॐ गणाध्यक्षाय नमः
विघ्नराज – ॐ विघ्नराजाय नमः
विनायक – ॐ विनायकाय नमः
द्वैमातुर – ॐ द्वैमातुराय नमः
द्विमुख – ॐ द्विमुखाय नमः
प्रमुख – ॐ प्रमुखाय नमः
सुमुख – ॐ सुमुखाय नमः
कृति – ॐ कृतिने नमः
सुप्रदीप – ॐ सुप्रदीपाय नमः [10]

सुखनिधी – ॐ सुखनिधये नमः
सुराध्यक्ष – ॐ सुराध्यक्षाय नमः
सुरारिघ्न – ॐ सुरारिघ्नाय नमः
महागणपति – ॐ महागणपतये नमः
मान्या – ॐ मान्याय नमः
महाकाल – ॐ महाकालाय नमः
महाबला – ॐ महाबलाय नमः
हेरम्ब – ॐ हेरम्बाय नमः
लम्बजठर – ॐ लम्बजठरायै नमः
ह्रस्वग्रीव – ॐ ह्रस्व ग्रीवाय नमः [20]

महोदरा – ॐ महोदराय नमः
मदोत्कट – ॐ मदोत्कटाय नमः
महावीर – ॐ महावीराय नमः
मन्त्रिणे – ॐ मन्त्रिणे नमः
मङ्गल स्वरा – ॐ मङ्गल स्वराय नमः
प्रमधा – ॐ प्रमधाय नमः
प्रथम – ॐ प्रथमाय नमः
प्रज्ञा – ॐ प्राज्ञाय नमः
विघ्नकर्ता – ॐ विघ्नकर्त्रे नमः
विघ्नहर्ता – ॐ विघ्नहर्त्रे नमः [30]

विश्वनेत्र – ॐ विश्वनेत्रे नमः
विराट्पति – ॐ विराट्पतये नमः
श्रीपति – ॐ श्रीपतये नमः
वाक्पति – ॐ वाक्पतये नमः
शृङ्गारिण – ॐ शृङ्गारिणे नमः
अश्रितवत्सल – ॐ अश्रितवत्सलाय नमः
शिवप्रिय – ॐ शिवप्रियाय नमः
शीघ्रकारिण – ॐ शीघ्रकारिणे नमः
शाश्वत – ॐ शाश्वताय नमः
बल – ॐ बल नमः [40]

बलोत्थिताय – ॐ बलोत्थिताय नमः
भवात्मजाय – ॐ भवात्मजाय नमः
पुराण पुरुष – ॐ पुराण पुरुषाय नमः
पूष्णे – ॐ पूष्णे नमः
पुष्करोत्षिप्त वारिणे – ॐ पुष्करोत्षिप्त वारिणे नमः
अग्रगण्याय – ॐ अग्रगण्याय नमः
अग्रपूज्याय – ॐ अग्रपूज्याय नमः
अग्रगामिने – ॐ अग्रगामिने नमः
मन्त्रकृते – ॐ मन्त्रकृते नमः
चामीकरप्रभाय – ॐ चामीकरप्रभाय नमः [50]

सर्वाय – ॐ सर्वाय नमः
सर्वोपास्याय – ॐ सर्वोपास्याय नमः
सर्व कर्त्रे – ॐ सर्व कर्त्रे नमः
सर्वनेत्रे – ॐ सर्वनेत्रे नमः
सर्वसिद्धिप्रदाय – ॐ सर्वसिद्धिप्रदाय नमः
सिद्धये – ॐ सिद्धये नमः
पञ्चहस्ताय – ॐ पञ्चहस्ताय नमः
पार्वतीनन्दनाय – ॐ पार्वतीनन्दनाय नमः
प्रभवे – ॐ प्रभवे नमः
कुमारगुरवे – ॐ कुमारगुरवे नमः [60]

अक्षोभ्याय – ॐ अक्षोभ्याय नमः
कुञ्जरासुर भञ्जनाय – ॐ कुञ्जरासुर भञ्जनाय नमः
प्रमोदाय – ॐ प्रमोदाय नमः
मोदकप्रियाय – ॐ मोदकप्रियाय नमः
कान्तिमते – ॐ कान्तिमते नमः
धृतिमते – ॐ धृतिमते नमः
कामिने – ॐ कामिने नमः
कपित्थपनसप्रियाय – ॐ कपित्थपनसप्रियाय नमः
ब्रह्मचारिणे – ॐ ब्रह्मचारिणे नमः
ब्रह्मरूपिणे – ॐ ब्रह्मरूपिणे नमः [70]

ब्रह्मविद्यादि दानभुवे – ॐ ब्रह्मविद्यादि दानभुवे नमः
जिष्णवे – ॐ जिष्णवे नमः
विष्णुप्रियाय – ॐ विष्णुप्रियाय नमः
भक्त जीविताय – ॐ भक्त जीविताय नमः
जितमन्मधाय – ॐ जितमन्मधाय नमः
ऐश्वर्यकारणाय – ॐ ऐश्वर्यकारणाय नमः
ज्यायसे – ॐ ज्यायसे नमः
यक्षकिन्नेर सेविताय – ॐ यक्षकिन्नेर सेविताय नमः
गङ्गा सुताय – ॐ गङ्गा सुताय नमः
गणाधीशाय – ॐ गणाधीशाय नमः [80]

गम्भीर निनदाय – ॐ गम्भीर निनदाय नमः
वटवे – ॐ वटवे नमः
अभीष्टवरदाय – ॐ अभीष्टवरदाय नमः
ज्योतिषे – ॐ ज्योतिषे नमः
भक्तनिधये – ॐ भक्तनिधये नमः
भावगम्याय – ॐ भावगम्याय नमः
मङ्गलप्रदाय – ॐ मङ्गलप्रदाय नमः
अव्यक्ताय – ॐ अव्यक्ताय नमः
अप्राकृत पराक्रमाय – ॐ अप्राकृत पराक्रमाय नमः
सत्यधर्मिणे – ॐ सत्यधर्मिणे नमः [90]

सखये – ॐ सखये नमः
सरसाम्बुनिधये – ॐ सरसाम्बुनिधये नमः
महेशाय – ॐ महेशाय नमः
दिव्याङ्गाय – ॐ दिव्याङ्गाय नमः
मणिकिङ्किणी मेखालाय – ॐ मणिकिङ्किणी मेखालाय नमः
समस्त देवता मूर्तये – ॐ समस्त देवता मूर्तये नमः
सहिष्णवे – ॐ सहिष्णवे नमः
सततोत्थिताय – ॐ सततोत्थिताय नमः
विघातकारिणे – ॐ विघातकारिणे नमः
विश्वग्दृशे – ॐ विश्वग्दृशे नमः [100]

विश्वरक्षाकृते – ॐ विश्वरक्षाकृते नमः
कल्याणगुरवे – ॐ कल्याणगुरवे नमः
उन्मत्तवेषाय – ॐ उन्मत्तवेषाय नमः
अपराजिते – ॐ अपराजिते नमः
समस्त जगदाधाराय – ॐ समस्त जगदाधाराय नमः
सर्वैश्वर्यप्रदाय – ॐ सर्वैश्वर्यप्रदाय नमः
आक्रान्त चिद चित्प्रभवे – ॐ आक्रान्त चिद चित्प्रभवे नमः
श्री विघ्नेश्वराय – ॐ श्री विघ्नेश्वराय नमः [108]