सौराष्ट्रे सोमनाथं – द्वादश ज्योतिर्लिंग स्तुति – Saurashtre Somanathan Dwadas Jyotirlinga Stuti

सौराष्ट्रे सोमनाथं – द्वादश ज्योतिर्लिंग स्तुति – Saurashtre Somanathan Dwadas Jyotirlinga Stuti

द्वादश ज्योतिर्लिंग स्तुति

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालम्ॐकारममलेश्वरम्॥1॥

परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम्।
सेतुबंधे तु रामेशं नागेशं दारुकावने॥2॥

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे।
हिमालये तु केदारम् घुश्मेशं च शिवालये॥3॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥4॥

॥ इति द्वादश ज्योतिर्लिंग स्तुति संपूर्णम्‌ ॥

Yuva Digest

युवाओं के लिए नॉलेज और जीवनशैली से जुड़ा बेहतरीन कंटेंट सहज भाषा हिन्दी में, जो आपको रखता है हमेशा दो कदम आगे. युवा डाइजेस्ट के साथ जुड़े रहें, अपडेटेड रहें!

Leave a Reply